विषुव - Wiktionary, the free dictionary


Article Images

From Sanskrit विषुव (viṣuva).

विषुव (viṣuvm

  1. (astronomy) equinox

Declension of विषुव (masc cons-stem)

singular plural
direct विषुव
viṣuv
विषुव
viṣuv
oblique विषुव
viṣuv
विषुवों
viṣuvõ
vocative विषुव
viṣuv
विषुवो
viṣuvo

Alternative scripts

विषुव (viṣuva) stemm

  1. (astronomy) equinox
    Hyponyms: महाविषुव (mahāviṣuva), जलविषुव (jalaviṣuva)
Masculine a-stem declension of विषुव
Nom. sg. विषुवः (viṣuvaḥ)
Gen. sg. विषुवस्य (viṣuvasya)
Singular Dual Plural
Nominative विषुवः (viṣuvaḥ) विषुवौ (viṣuvau) विषुवाः (viṣuvāḥ)
Vocative विषुव (viṣuva) विषुवौ (viṣuvau) विषुवाः (viṣuvāḥ)
Accusative विषुवम् (viṣuvam) विषुवौ (viṣuvau) विषुवान् (viṣuvān)
Instrumental विषुवेन (viṣuvena) विषुवाभ्याम् (viṣuvābhyām) विषुवैः (viṣuvaiḥ)
Dative विषुवाय (viṣuvāya) विषुवाभ्याम् (viṣuvābhyām) विषुवेभ्यः (viṣuvebhyaḥ)
Ablative विषुवात् (viṣuvāt) विषुवाभ्याम् (viṣuvābhyām) विषुवेभ्यः (viṣuvebhyaḥ)
Genitive विषुवस्य (viṣuvasya) विषुवयोः (viṣuvayoḥ) विषुवानाम् (viṣuvānām)
Locative विषुवे (viṣuve) विषुवयोः (viṣuvayoḥ) विषुवेषु (viṣuveṣu)