शिव - Wiktionary, the free dictionary


Article Images

Borrowed from Sanskrit शिव (śiva).

शिव (śivm

  1. (Hinduism) Shiva (the destroying and reproducing deity, third god of the Hindu trinity)

Declension of शिव (sg-only masc cons-stem)

singular
direct शिव
śiv
oblique शिव
śiv
vocative शिव
śiv

Alternative scripts

According to the Uṇādi-sūtra i, 153, from verbal root शी (śī, to lie down), from Proto-Indo-European *ḱey-. Alternatively from श्वि (śvi, to swell), from Proto-Indo-European *ḱewh₁-; compare शवस् (śavas, strength, superiority), सुशिश्वि (suśiśvi, growing well); cognate with Greek κύριος (kúrios, lord).

An earlier deity, रुद्र (rudra, Rudra), was often described with the adjective शिव (śivá, auspicious). शिव-रुद्र (śiva-rudra) was eventually shortened to शिव (śiva) in later Sanskrit, the name of the deity worshipped today.

शिव (śiva) stemm

  1. (Hinduism) Shiva (the destroying and reproducing deity, third god of the Hindu trinity)
    Synonyms: see Thesaurus:शिव
    • c. 400 BCE, Mahābhārata 12.926.19:

      ततो हरो जटी स्थाणुर्देवोऽध्वरपतिः शिवः
      जगाम शरणं देवो ब्रह्माणं परमेष्ठिनम॥
      tato haro jaṭī sthāṇurdevoʼdhvarapatiḥ śivaḥ.
      jagāma śaraṇaṃ devo brahmāṇaṃ parameṣṭhinama.
    • c. 900 CE – 1500, Śiva Purāṇa 4.42.13:

      अन्ये च ये समुत्पन्ना यथानुक्रमतो लयम् ॥
      यांति नैव तथा रुद्रः शिवे रुद्रो विलीयते ॥
      anye ca ye samutpannā yathānukramato layam.
      yāṃti naiva tathā rudraḥ śive rudro vilīyate.
      Other beings and gods who are born get dissolved in due order but not so Rudra. Rudra gets merged in Śiva.
  2. a second Shiva; especially emancipated; a class of such Brahmans
  3. (in the dual) Shiva and his wife
  4. a male given name
Masculine a-stem declension of शिव (śiva)
Singular
Nominative शिवः
śivaḥ
Vocative शिव
śiva
Accusative शिवम्
śivam
Instrumental शिवेन
śivena
Dative शिवाय
śivāya
Ablative शिवात्
śivāt
Genitive शिवस्य
śivasya
Locative शिवे
śive

शिव (śivá) stem

  1. auspicious, favourable
    शिवम्śivámkindly, tenderly'
  2. happy, fortunate
Masculine a-stem declension of शिव (śivá)
Singular Dual Plural
Nominative शिवः
śiváḥ
शिवौ / शिवा¹
śivaú / śivā́¹
शिवाः / शिवासः¹
śivā́ḥ / śivā́saḥ¹
Vocative शिव
śíva
शिवौ / शिवा¹
śívau / śívā¹
शिवाः / शिवासः¹
śívāḥ / śívāsaḥ¹
Accusative शिवम्
śivám
शिवौ / शिवा¹
śivaú / śivā́¹
शिवान्
śivā́n
Instrumental शिवेन
śivéna
शिवाभ्याम्
śivā́bhyām
शिवैः / शिवेभिः¹
śivaíḥ / śivébhiḥ¹
Dative शिवाय
śivā́ya
शिवाभ्याम्
śivā́bhyām
शिवेभ्यः
śivébhyaḥ
Ablative शिवात्
śivā́t
शिवाभ्याम्
śivā́bhyām
शिवेभ्यः
śivébhyaḥ
Genitive शिवस्य
śivásya
शिवयोः
śiváyoḥ
शिवानाम्
śivā́nām
Locative शिवे
śivé
शिवयोः
śiváyoḥ
शिवेषु
śivéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शिवा (śivā́)
Singular Dual Plural
Nominative शिवा
śivā́
शिवे
śivé
शिवाः
śivā́ḥ
Vocative शिवे
śíve
शिवे
śíve
शिवाः
śívāḥ
Accusative शिवाम्
śivā́m
शिवे
śivé
शिवाः
śivā́ḥ
Instrumental शिवया / शिवा¹
śiváyā / śivā́¹
शिवाभ्याम्
śivā́bhyām
शिवाभिः
śivā́bhiḥ
Dative शिवायै
śivā́yai
शिवाभ्याम्
śivā́bhyām
शिवाभ्यः
śivā́bhyaḥ
Ablative शिवायाः / शिवायै²
śivā́yāḥ / śivā́yai²
शिवाभ्याम्
śivā́bhyām
शिवाभ्यः
śivā́bhyaḥ
Genitive शिवायाः / शिवायै²
śivā́yāḥ / śivā́yai²
शिवयोः
śiváyoḥ
शिवानाम्
śivā́nām
Locative शिवायाम्
śivā́yām
शिवयोः
śiváyoḥ
शिवासु
śivā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शिव (śivá)
Singular Dual Plural
Nominative शिवम्
śivám
शिवे
śivé
शिवानि / शिवा¹
śivā́ni / śivā́¹
Vocative शिव
śíva
शिवे
śíve
शिवानि / शिवा¹
śívāni / śívā¹
Accusative शिवम्
śivám
शिवे
śivé
शिवानि / शिवा¹
śivā́ni / śivā́¹
Instrumental शिवेन
śivéna
शिवाभ्याम्
śivā́bhyām
शिवैः / शिवेभिः¹
śivaíḥ / śivébhiḥ¹
Dative शिवाय
śivā́ya
शिवाभ्याम्
śivā́bhyām
शिवेभ्यः
śivébhyaḥ
Ablative शिवात्
śivā́t
शिवाभ्याम्
śivā́bhyām
शिवेभ्यः
śivébhyaḥ
Genitive शिवस्य
śivásya
शिवयोः
śiváyoḥ
शिवानाम्
śivā́nām
Locative शिवे
śivé
शिवयोः
śiváyoḥ
शिवेषु
śivéṣu
Notes
  • ¹Vedic

शिव (śivá) stemm or n

  1. m happiness, welfare
  2. m liberation, final emancipation
  3. n welfare, prosperity, bliss
Masculine a-stem declension of शिव (śivá)
Singular Dual Plural
Nominative शिवः
śiváḥ
शिवौ / शिवा¹
śivaú / śivā́¹
शिवाः / शिवासः¹
śivā́ḥ / śivā́saḥ¹
Vocative शिव
śíva
शिवौ / शिवा¹
śívau / śívā¹
शिवाः / शिवासः¹
śívāḥ / śívāsaḥ¹
Accusative शिवम्
śivám
शिवौ / शिवा¹
śivaú / śivā́¹
शिवान्
śivā́n
Instrumental शिवेन
śivéna
शिवाभ्याम्
śivā́bhyām
शिवैः / शिवेभिः¹
śivaíḥ / śivébhiḥ¹
Dative शिवाय
śivā́ya
शिवाभ्याम्
śivā́bhyām
शिवेभ्यः
śivébhyaḥ
Ablative शिवात्
śivā́t
शिवाभ्याम्
śivā́bhyām
शिवेभ्यः
śivébhyaḥ
Genitive शिवस्य
śivásya
शिवयोः
śiváyoḥ
शिवानाम्
śivā́nām
Locative शिवे
śivé
शिवयोः
śiváyoḥ
शिवेषु
śivéṣu
Notes
  • ¹Vedic
Neuter a-stem declension of शिव (śivá)
Singular Dual Plural
Nominative शिवम्
śivám
शिवे
śivé
शिवानि / शिवा¹
śivā́ni / śivā́¹
Vocative शिव
śíva
शिवे
śíve
शिवानि / शिवा¹
śívāni / śívā¹
Accusative शिवम्
śivám
शिवे
śivé
शिवानि / शिवा¹
śivā́ni / śivā́¹
Instrumental शिवेन
śivéna
शिवाभ्याम्
śivā́bhyām
शिवैः / शिवेभिः¹
śivaíḥ / śivébhiḥ¹
Dative शिवाय
śivā́ya
शिवाभ्याम्
śivā́bhyām
शिवेभ्यः
śivébhyaḥ
Ablative शिवात्
śivā́t
शिवाभ्याम्
śivā́bhyām
शिवेभ्यः
śivébhyaḥ
Genitive शिवस्य
śivásya
शिवयोः
śiváyoḥ
शिवानाम्
śivā́nām
Locative शिवे
śivé
शिवयोः
śiváyoḥ
शिवेषु
śivéṣu
Notes
  • ¹Vedic