ओडियाभाषा


Contributors to Wikimedia projects

Article Images

ओड़िया आर्य-भाषा परिवारस्‍य एका भाषा। एषा भाषा ओडिशाराज्यस्य औपचारिकभाषा।

ओड़िया
ଓଡ଼ିଆ oṛiā
Oriya
उच्चारणम् [oːɖiaː]
विस्तारः India
प्रदेशः Odisha, Jharkhand, West Bengal, Andhra Pradesh, Andaman and Nicobar Islands, Bihar
Ethnicity Odias
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
लिपिः Odia alphabet (Brahmic)
Odia Braille
आधिकारिकस्थितिः
व्यावहारिकभाषा Odisha, Jharkhand
नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-1 or
ISO 639-2 ori
ISO 639-3 oriMacrolanguage
individual codes:
फलकम्:ISO639-3 documentation – Odia
फलकम्:ISO639-3 documentation – [[Sambalpuri]]
फलकम्:ISO639-3 documentation – Adivasi Odia (Kotia)
फलकम्:ISO639-3 documentation – Desiya
Linguasphere 59-AAF-x
Indic script
Indic script
This page contains Indic text. Without rendering support you may see irregular vowel positioning and a lack of conjuncts. More...

This page contains IPA phonetic symbols in Unicode. Without proper rendering support, you may see question marks, boxes, or other symbols instead of Unicode characters.

भाषायाः लिपिनाम अपि ओड़ियालिपिः। एषा लिपिः देवनागर्याः किञ्चित्भिन्ना।

ओडियाः भारत-आर्य-भाषापरिवारस्य एकः पूर्वीय-आर्य-भाषा अस्ति । ओड्राप्रकृतिः एव अस्य मूलभाषा अस्ति, यस् य उत्पत्तिः मगधीप्रकृतिः अभवत् । उत्तरार्धे पूर्वभारते १५०० वर्षाणि पूर्वम् अस्य भाषायाः प्रयोगः कृतः आसीत्, तथा अस्य भाषायाः प्रयोगः जैनधर्मस्य तथा बौद्धधर्मस्य प्रारम्भिकग्रन्थेषु कृतः अस्ति । ओडियाभाषायां अन्यप्रमुखभारतीय-आर्यभाषाणां तुल्यतया फारसी-अरबीभाषायाः प्रभावः अल्पः आसीत् ।

ओडियालिपिः
Unicode.org chart (PDF)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+0B0x
U+0B1x
U+0B2x
U+0B3x ି
U+0B4x
U+0B5x ଡ଼ ଢ଼
U+0B6x
U+0B7x
टिप्पणी
१.^ यूनिकोड संस्करणम् ६.१